Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 2, Part A

धर्मशास्त्रीयसमाजव्यवस्थायाम् आपद्धर्मः

अभिजित् देबशर्मा

भारतीयसंस्कृतेः प्रमुखवैशिष्ट्यानि यथा- प्राचीनत्वम्, आध्यात्मिकत्वं, समन्वयशीलत्वं, बहुदेवोपासना, धर्मकर्मप्राधान्यञ्चादयः। एतेषु प्रमुखैको धर्मः। सामान्यतोऽद्यत्वे जनाः नाना सम्प्रदायमेव धर्मरूपेण स्वीकुर्वन्ति। धर्मः समस्तमानवजीवनपद्धतेः नियन्त्रकः कर्तव्याकर्तव्यादिनिरूपकश्च वर्तते। प्रवृत्तिनिवृत्तिप्रतिपादकः धर्मोऽयं यस्य आधारः सर्वप्राचीनग्रन्थाः वेदाः सन्ति। अत उक्तम्- वेदोऽखिलो धर्ममूलम्।1 धर्मस्य स्वरूपं मुख्यतः त्रिविधम्- सामान्यधर्मः विशिष्टधर्मः आपद्धर्मश्च। एतेषु आपद्धर्म सैव व्यवहारः य आपत्तिकाले वर्जिते सत्यपि विवशतया कर्तव्यो भवति। धर्मशास्त्रीयग्रन्थानाम् आलोके आपद्धर्मस्य विषये शोधपत्रेऽस्मिन् समासतः विवेच्यते। पत्रमिदं सर्वेभ्यः पाठकेभ्यः लाभप्रदं भविष्यतीति आशयः।
Pages : 05-09 | 103 Views | 58 Downloads


International Journal of Sanskrit Research
How to cite this article:
अभिजित् देबशर्मा. धर्मशास्त्रीयसमाजव्यवस्थायाम् आपद्धर्मः . Int J Sanskrit Res 2024;10(2):05-09.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.