Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 1, Part B

अष्टांगयोगे ध्यानस्वरूपम्

रामचरणदाशः

योगो भवति मानवस्य परमावश्यकः । योगं विना सांप्रतिके समाजे मनुष्याणां जीवनं दुष्करम् । तथा चोक्तं भगवता-'योगो भवति दुःखहा' इत्यत्र योगः दुःखनाशकर्तुमात्मसाक्षात्कारकर्तुं च सर्वसमर्थ इति निःसन्देहः । ये सर्वदा योगसाधने प्रवृतास्ते स्वकीयजीवने निरोगाः भविष्यजीवने च नित्यसुखप्राप्तुं योग्या इति भारतीयानां मनीषिणां प्रेयवचनम् । ननु योगस्य अष्टौ एव अंगानि निरूपितानि तथापि तेषु ध्यानरूपांगस्य किं विशेषावश्यकता ? किंच तस्य फलमिति चेत् शोधनिबन्धस्य प्रमुखो विषयः ।
Pages : 86-89 | 125 Views | 47 Downloads


International Journal of Sanskrit Research
How to cite this article:
रामचरणदाशः. अष्टांगयोगे ध्यानस्वरूपम्. Int J Sanskrit Res 2024;10(1):86-89.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.