Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 6, Part B

केनकठोपनिषदोः संवादप्रणाल्या आत्मतत्त्वप्रतिपादनम्

Dr. Sreegith TG

आत्मतत्त्वस्य दुर्विज्ञेयत्वात् तदुद्बोधने बहुविधोपायाः स्वीकृतास्सन्ति उपनिषत्सु। क्वचिदाख्यायिकामुपजीव्य आत्मतत्त्वस्य वर्णनं क्रियते, क्वचित् उपदेशरूपेण अन्यत्र संवादमाश्रित्य च क्रियते। सर्वैरप्युपायविशेषैः आत्मनः दुर्ग्रहत्वमतिक्रम्य सुग्रहत्वं सम्पद्यत एव। तत्र च उपनिषत्सु आत्मप्रतिपादनार्थं संवादप्रणाली या उपयुक्ता वर्तते साचात्र विचार्यते। तत्र च केनकठोपनिषदोः विद्यमानसंवाद एवात्र विचारार्थं स्वीक्रियते। केनेषितमित्यादि प्रश्नेनैव केनोपनिषदारभ्यते। तेषां प्रश्नानां समाधानमाचार्यैरुच्यते च। एवञ्च गुरुशिष्यसंवादेनात्र आत्मतत्त्वोपदेशः क्रियते। यमनचिकेतसोः संवादमुखेनैव कठिपनिषदि रहस्यभूताया आत्मविद्यायाः उपदेशः क्रियते।
Pages : 74-76 | 153 Views | 54 Downloads


International Journal of Sanskrit Research
How to cite this article:
Dr. Sreegith TG. केनकठोपनिषदोः संवादप्रणाल्या आत्मतत्त्वप्रतिपादनम्. Int J Sanskrit Res 2023;9(6):74-76.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.