Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 5, Part A

रघुवंशे वैदिकसंस्काराः

Swagatika Mishra

भारतवर्षे वैदिकसंस्काराणां स्थानमत्यन्तं महत्त्वपूर्णम् । जन्मजन्मान्तरेभ्यः मानवस्य अन्तःकरणे स्थितानां दुष्कर्माणां विनाशाय सुज्ञानस्य उदयनिमित्तं च संस्काराणां प्रयोजनं वर्तते । हिन्दुधर्मस्य संस्कारविषयकाः नीतिनियमाः वेदे वर्णिताः । एतदतिरिक्तं समग्रब्राह्मण-साहित्ये, धर्मसूत्रे तथा स्मृतिग्रन्थे संस्कारविषये उल्लिखिताः सन्ति । उभयोः आध्यात्मिक-सामाजिकयोः दृष्टिकोणतः संस्काराणां प्रयोजनमत्यावश्यकम् । अतः वहुप्राचीनकालादेव अस्माकं ऋषिमनिषिभिः षोडशसंस्काराणां प्रचलनं कृतम् । मानवजीवनस्य पूर्णतायै षोडशसंस्काराणां महत्त्वं परिदृश्यते । संस्कृतकाव्यजगति कविताकामिनीकान्तः महाकविकालिदासः तस्य काव्येषु वैदिकसंस्काराणां वर्णनं कृतवान् । अस्मिन् शोधप्रबन्धे महाकवेः रघुवंशमहाकाव्ये वर्णितानां वैदिकसंस्काराणां विवेचननिमित्तं विहितोऽस्ति प्रयासः ।
Pages : 08-12 | 259 Views | 116 Downloads


International Journal of Sanskrit Research
How to cite this article:
Swagatika Mishra. रघुवंशे वैदिकसंस्काराः. Int J Sanskrit Res 2023;9(5):08-12.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.