Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part E

सन्देहपरिकरालङ्कारयोः शिक्षाशास्त्रीयमध्ययनम्

डॉ. लक्ष्मीनारायणबेहेरा

संस्कृतकाव्यशास्त्रजगति विद्यमानानाम् अलङ्काराणां अध्ययनावसरे ज्ञातं यत् सन्देहपरिकरयोः शिक्षाशास्त्रीयमहत्त्वमपि वर्त्तते। शिक्षामनोविज्ञान-विषयानुगुणः वर्त्तते सन्देहालङ्कारः। एषः तु मानसिकविक्रियायाः अवस्थामभि-व्यनक्ति। पुनश्च विशेष्यविशेषणज्ञानमूलकः परिकरालङ्कारः शिक्षाशास्त्रीयविधेः प्रतिनिधित्वं विदधाति इति प्रतीयते। संस्कृतकाव्यशास्त्रपरम्परायाम् अन्त-र्निहितानां शैक्षिकतत्वानामाविष्करणसन्दर्भितमिदं शोधकार्यम्।
Pages : 304-305 | 198 Views | 52 Downloads
How to cite this article:
डॉ. लक्ष्मीनारायणबेहेरा. सन्देहपरिकरालङ्कारयोः शिक्षाशास्त्रीयमध्ययनम्. Int J Sanskrit Res 2023;9(2):304-305.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.