Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part D

बुद्धचरिते आयुर्वेदसमीक्षा

Seuli Biswas

संस्कृतसाहित्ये बहुनि प्रसिद्धकाव्यनाटकादीनि सन्ति, तन्मध्ये महाकवेः अश्वघोषविरचितं बुद्धचरितम् एकं अन्यतमं महाकाव्यम्। भगवतः बुद्धस्य जीवनमबलम्ब्यअष्टाविंशतिसंख्यकैः सर्गैः रचितं महाकाव्यमेतद्।
महाकाव्येऽस्मिन् काव्यगतविषयेन सह दर्शन-व्याकरण-धर्मशास्त्र-कामशास्त्रगतविषयाः, तथा च आयुर्वैदिकसिद्धान्ताः अपि निबद्धाः सन्ति। बुद्धचरितमहाकाव्ये वर्णितानाम् आयुर्वैदिकप्रयोगानां विश्लेषणमेव प्रबन्धस्यास्य विषयः।
Pages : 226-229 | 236 Views | 72 Downloads
How to cite this article:
Seuli Biswas. बुद्धचरिते आयुर्वेदसमीक्षा. Int J Sanskrit Res 2023;9(2):226-229.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.