Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 2, Part B

उपनिषदि स्वप्नतत्त्वम्

पुष्पिता नन्दी, पुष्पश्री नन्दी

मानवजीवने स्वप्न एकः परिचितः शब्दः। य वस्तुतः मिथ्या एव कल्पनामात्रः। परन्तु दर्शनशास्त्रे स्वप्नः अतिगुरुत्वपूर्णः विषयः। य आत्मनः अवस्था एव। परमात्मनः तथा हिरण्यगर्भस्य मानसिकपर्यायः स्वप्नः। वेदे यदग्निहोत्रयागसदृशम्। उपनिषदि आत्मनः द्वितीयपादरूपेण स्वप्नावस्था निरूपिता। सा स्वप्नावस्था आन्तःप्रज्ञा एव। वास्तविकजीवने यः स्वप्नः मिथ्यामात्रः उपनिषदि तस्य सत्यत्वम् अत्र उपस्थापितम्।
Pages : 105-106 | 309 Views | 108 Downloads
How to cite this article:
पुष्पिता नन्दी, पुष्पश्री नन्दी. उपनिषदि स्वप्नतत्त्वम्. Int J Sanskrit Res 2023;9(2):105-106. DOI: 10.22271/23947519.2023.v9.i2b.2038

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.