Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2021, Vol. 7, Issue 6, Part B

विश्वकल्याणविधाने श्वेताश्वतरोपनिषदो भूमिका

डः स्वपनमालः

सभ्यातायाः प्रारम्भतः इदानीन्तनकालपर्यन्तं विश्वेऽस्मिन् मानवाः प्राणीनश्च सदैव दुःखमनुभवन्ति। एतेषां मनुष्यानां प्राणीनाञ्च दुःखाहतरूपं दृष्ट्वा कल्याणकामिनः प्राणिनः नितरां तन्निवारणाय प्रयत्नं कृतवन्तोऽस्ति। बहुवर्षयावत् ते प्राणिनः तेषां बहिरङ्गदुःखनिवारणाय बहुविधोपायान्नाविस्कृतवन्तः। किन्तु ततःपरं तेऽनुभूतवन्तः तेषां सर्वाङ्गीनकल्याणे बहिरङ्गदुःखनिवारणादनन्तरमन्तरङ्गदुःखनिवारणमत्यन्तं प्रयोजनम्। ततस्ते बहुवर्षादनन्तरं द्विविधदुःखविनाशाय आत्मज्ञानमावश्यकमिति चिन्तितवन्तः। वैदिकसाहित्ये एतेषां चिन्तनानां प्रतिफलनं दृश्यते। तत्रोपनिषत्साहित्ये विश्ववासीनां मनुष्यानां प्राणीनाञ्च कल्याणविधाने विविधमार्गाः उपदिष्टाः ऋषिभिः। श्वेताश्वतरोपनिषदि अत्यन्तं सरलेन सोदाहरणेन तदुपायाः प्रदर्शिताः ऋषिणा श्वेताश्वतरेण। अत्र शोधप्रबन्धे विश्वकल्याणविधाने श्वेताश्वतरोपनिषदः कीदृशी भूमिका विद्यते तदालोचनं वर्तते।
Pages : 70-74 | 576 Views | 190 Downloads
How to cite this article:
डः स्वपनमालः. विश्वकल्याणविधाने श्वेताश्वतरोपनिषदो भूमिका. Int J Sanskrit Res 2021;7(6):70-74. DOI: 10.22271/23947519.2021.v7.i6b.1552

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.