Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2020, Vol. 6, Issue 6, Part A

Essentials of ayurveda in present and future situation

Dr. KVRB Varalakshmi

आयुर्वेदः शरीरं त्रिस्थूणम् इतिसूचयति। निद्राहारब्रह्मचर्याः त्रिस्थूण शब्देन अभिधीयन्ते। “प्रसन्नात्मेन्द्रियं मनः स्वस्थ इत्यभिधीयते” इति आत्मा, इन्द्रियाणि, मनः एते त्रयः सारोग्यं वर्तन्ते तदेव स्वास्थ्यं इति कथ्यते। मनसः प्रभावं शरीरस्योपरि शरीरस्य प्रभावं मनस्योपरि दरी दृश्यते। परिपूर्णारोग्यसिध्यर्थं मानसिकं शारीरकं च स्वास्थ्यं आवश्यकम्। “चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्” मनोनिग्रहं तथा मानसिकलक्षणं ज्ञातुं दुर्लभमेव, शारीरकलक्षणानि ज्ञातुं विविधोपकरणानि लभ्यन्ते। आयुर्वेदः पाञ्चभौतिकसिद्धान्तं प्रत्यपादयत्। पञ्चभूतसंघात एव प्राणिः इति कथयति। तदेव सामान्यविशेषसिद्धान्त इति आहूयते।
Pages : 28-29 | 698 Views | 107 Downloads
How to cite this article:
Dr. KVRB Varalakshmi. Essentials of ayurveda in present and future situation. Int J Sanskrit Res 2020;6(6):28-29.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.