Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2017, Vol. 3, Issue 5, Part A

कठोपनिषदनुसारं शिक्षायाः वैशिष्ट्यम्

डॉ. सीताराम गुर्जर

वर्तमाने भारतीयशिक्षणपद्धतौ पाश्चात्यसंस्कृते: प्रभावः स्पष्टरूपेण दृश्यते । वस्तुत: भारतीयशिक्षाप्रणाल्यां पाश्चात्यप्रक्रियायाः अनुसरणं क्रियते चेत् भारतीयशिक्षायां या सहजता दृश्यते सा निश्चयेनापगच्छति । यतो हि कृत्रिमताया: प्रभावेणान्विताशिक्षा केवलं सङ्कुचितार्थमेव प्रकटयति । एतादृश्यामवस्थायां शिक्षायाः भारतीयकरणमावश्यकम् । यदि भारतीयशिक्षण- पद्धत्यानुगुणं शास्त्रे निहितानां नैतिकादिशैक्षिकतत्त्वानां समावेशो क्रियते चेत् शिक्षा समाजस्य विकासे आधारस्य प्रस्तरो भविष्यति । एतदर्थं वेदेषु, पुराणेषु, विविधशास्त्रेषु निहितानां सिद्धान्तानां परिशीलनं निश्चयेन कर्तव्यम् । तथैव कठोपनिषद्यपि बहूनि शैक्षिकतत्त्वानि निहितानि वर्तन्ते । तै: अस्माभि ज्ञातव्यानि -
Pages : 60-64 | 176 Views | 49 Downloads
How to cite this article:
डॉ. सीताराम गुर्जर. कठोपनिषदनुसारं शिक्षायाः वैशिष्ट्यम्. Int J Sanskrit Res 2017;3(5):60-64.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.