Red Paper
Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 5, Part C

धर्मश्रीः इत्युपन्यासस्य प्रथमस्तबकस्य वाक्यविज्ञानदृशा अनुवादकशैल्याः विश्लेषणम्

रेणू, ना.वैतिसुब्रह्मणियन

भाषा हि लोकस्य सर्वश्रेष्ठनिधिरस्ति। नह्येनां विना जनाः स्वकीयमाशयं प्रकाशयितुं प्रभवेयुः। कालपर्यायेण जीववत् भाषा अपि रूपं, शैलीं, प्रयोगं च परिवर्तयति। अनेन परिवर्तनेन एव तस्याः भाषायाः विकासः संभवति। एषा परिवर्तनप्रक्रिया संस्कृतभाषायाः ध्वनि-रूप-अर्थ- वाक्यरचना-शैलीत्यादिष्वपि स्पष्टं दृश्यते। अर्वाचीनसंस्कृतसाहित्ये वाक्यरचनायां प्राचीनकालात् भिन्नता दृश्यते। गद्यस्य नूतनविधासु परिगणिते धर्मश्रीः उपन्यासे वाक्यविज्ञानदृशा अनुवादकशैल्याः विश्लेषणम् अस्मिन् शोधपत्रे प्रस्तूयते। अत्र वाक्येषु लकारप्रयोगः, सन्धिनिर्देशः, पदविन्यासः, धातुविचारः कथमस्ति इति द्रष्टव्यः। अनुवादकः पाणिनीयव्याकरणपरम्परां भर्तृहरिवाक्यपदीयस्य सिद्धान्ताश्च अवलम्ब्य आधुनिकोपन्यासशैल्याः उपस्थापनं कृतवान् । स्थूलाक्षरेषु उपन्यासस्थवाक्यानां निर्देशः कृतः तथा च रेखाङ्कितेषु पदेषु भिन्नता प्रदर्श्यते ।
Pages : 178-182 | 99 Views | 50 Downloads


International Journal of Sanskrit Research
How to cite this article:
रेणू, ना.वैतिसुब्रह्मणियन. धर्मश्रीः इत्युपन्यासस्य प्रथमस्तबकस्य वाक्यविज्ञानदृशा अनुवादकशैल्याः विश्लेषणम्. Int J Sanskrit Res 2025;11(5):178-182.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.