Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 3, Part F

कालिदासकृतनाटकेषु नदीवर्णना

डॉ. प्रशान्त कुमार सेठी

पुष्पेषु जाति: नगरेषु कांचि नदीषु गङ्गा नारीषु रम्भा ।
पुरुषेषु विष्णु क्षितिपेषु राम: काव्येषु माघ: कविकालिदास: ।।


अस्मात् श्लोकात् ज्ञायते यत् कालिदास: कविषु श्रेष्ठ: । संस्कृत साहित्याकाशे ये ये कवय: परिदृश्यन्ते तेषु महाकवि: कालिदासस्य तुलना नस्ति। कविताकामिनीकान्त: कालिदास: कस्यऽपि चेतं न रञ्जयति? तस्य काव्यसौन्दर्यं प्रेक्ष सहृदया: प्रशंसन्ति । कविकुलचूडामणि: कालिदास: न केवलं संस्कृतसाहित्यस्य अपितु विश्वसाहित्यस्य सर्वोच्चकविषु अग्रगण्य: भवति। महाकवे: कालिदासस्य सप्तैव कृतय: प्राधान्येन स्वीक्रियन्ते । नाट्यग्रन्था:- अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रम् । काव्यद्वयम्-रघुवंशम्, कुमारसम्भवम् । गीतिकाव्यद्वयम्-ऋतुसंहारद्वयम् , मेघदूतम् । कालिदासकृतनाटकेषु नदीनां वर्णना अतीव रमणीया भवति। नाटकेषु गङ्गानदी, यमुनानदी, सिन्धुनदी, मालिनीनदीनां वर्णनं प्राप्यते । अनुसंधानदिशा प्रमुखानां नदीनां विषये अत्र मया विस्तरेण विवेचनं क्रियते।
Pages : 394-396 | 57 Views | 25 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. प्रशान्त कुमार सेठी. कालिदासकृतनाटकेषु नदीवर्णना. Int J Sanskrit Res 2025;11(3):394-396. DOI: 10.22271/23947519.2025.v11.i3f.2698

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.