Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 3, Part F

लौकिकसंस्कृतकाव्यम्, काव्यविभाजनम्

सागरिका गोस्वामी

संस्कृतवैदिकसाहित्यतः काव्यविषयकं धारणा आसीदेव । लौकिकसंस्कृतसाहित्ये काव्यविषयकं धारणायाः प्रादुर्भावो दृश्यते । विशेषतो नाट्यशास्त्रस्य सृष्टिरस्ति संस्कृतसाहित्यस्य लौकिककाव्यस्य प्रथमपदार्पणम् । ततो लौकिककाव्यस्य प्रसारो भवति । काव्यस्य रचनायाः पश्चात् अध्ययनस्य, संरक्षणस्य च कारणात् काव्यविभाजनमतीव आवश्यकीयम् अस्ति । कः, केन प्रकारेण काव्यस्य विभाजनं कृतम्, कस्य विभाजने सम्यकता अधिकं भवति, आधुनिककाले संस्कृतकाव्यस्य विभाजनं प्रासंगिकं न वा इत्यादीनां – विषयानां अध्ययनम् अतीव प्रयोजनीयमस्ति । साहित्यस्य संज्ञातः साहित्यस्य काव्यस्य वा विभाजनं पर्यन्तं ज्ञानेन काव्याध्ययनं फलदायकं भवति । काव्यस्य प्रकृतेः कालपरिवर्तनेन सह केन प्रकारेण कवेः रचनायाः परिवर्तनं भवति, तत् अपि ज्ञातुमावश्यकीयास्ति । संस्कृतकाव्यत अन्यभाषायामुपरि काव्यविभाजनस्य प्रभावो विस्तारो भवति ।

1. काव्यम्

2. लौकिककाव्यम्

3. संस्कृतकाव्यस्य कालविभाजनम्

4. काव्यभेदम्

5. काव्यपरिभाषा

अस्मिन् प्रबन्धे संक्षिप्तरूपेण इदृशानां विषयानामुपरि एकमालोचनं परिकल्पते ।
Pages : 390-393 | 39 Views | 20 Downloads


International Journal of Sanskrit Research
How to cite this article:
सागरिका गोस्वामी. लौकिकसंस्कृतकाव्यम्, काव्यविभाजनम्. Int J Sanskrit Res 2025;11(3):390-393.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.