संस्कृतवैदिकसाहित्यतः काव्यविषयकं धारणा आसीदेव । लौकिकसंस्कृतसाहित्ये काव्यविषयकं धारणायाः प्रादुर्भावो दृश्यते । विशेषतो नाट्यशास्त्रस्य सृष्टिरस्ति संस्कृतसाहित्यस्य लौकिककाव्यस्य प्रथमपदार्पणम् । ततो लौकिककाव्यस्य प्रसारो भवति । काव्यस्य रचनायाः पश्चात् अध्ययनस्य, संरक्षणस्य च कारणात् काव्यविभाजनमतीव आवश्यकीयम् अस्ति । कः, केन प्रकारेण काव्यस्य विभाजनं कृतम्, कस्य विभाजने सम्यकता अधिकं भवति, आधुनिककाले संस्कृतकाव्यस्य विभाजनं प्रासंगिकं न वा इत्यादीनां – विषयानां अध्ययनम् अतीव प्रयोजनीयमस्ति । साहित्यस्य संज्ञातः साहित्यस्य काव्यस्य वा विभाजनं पर्यन्तं ज्ञानेन काव्याध्ययनं फलदायकं भवति । काव्यस्य प्रकृतेः कालपरिवर्तनेन सह केन प्रकारेण कवेः रचनायाः परिवर्तनं भवति, तत् अपि ज्ञातुमावश्यकीयास्ति । संस्कृतकाव्यत अन्यभाषायामुपरि काव्यविभाजनस्य प्रभावो विस्तारो भवति ।
1. काव्यम्
2. लौकिककाव्यम्
3. संस्कृतकाव्यस्य कालविभाजनम्
4. काव्यभेदम्
5. काव्यपरिभाषा
अस्मिन् प्रबन्धे संक्षिप्तरूपेण इदृशानां विषयानामुपरि एकमालोचनं परिकल्पते ।