Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 3, Part D

मणिपुरीलोकप्राङ्गनीयनाट्यकलायाम् अभिनयदृष्ट्या स्त्रीपात्रानुकरनुकरणम् एकः विमर्शः

माइस्नाम् आनन्दी देवी, तेलेम कमलाबती देवी, एम्. मनोज सिंह

भरतमुनिना विरचितं नाटकशास्त्रं बुद्धौ निधाय तेषाम् परिपालनपूर्वकं च अस्माकं मणिपुरीजना: नाटककलायां अनेकानेक नवीनप्रयोगं कृतवन्त: । तेषु प्रयोगेषु गृहस्य प्राड़्गणे क्रीडितनाटकस्य “शुमाड़ लीला”1इति नाम्ना एका नाट्यकला सुप्रसिद्धं अस्ति। अस्या: नाट्यकलाया: प्रारंभिककाले मैतैईजातिभि: “ सुमाङ् कुम्हैई ” इति नाम्ना सम्बोध्यते स्म ।अस्यां नाट्यकलायां अस्मदीय मणिपुरराज्यस्य सुपरिष्कृतसंस्कृति, उन्नतलोक परम्परा एवं उत्तमवेश-भूषणादि च द्रष्टुम् शक्यन्ते। अतः वयं एवं प्रकारेण कथितुं शक्यामहे यद् नाट्य कला इयं न केवलं लौकिकजनानां मनोरंजनाय अपितु अनया कलया लोके एकं आदर्शजीवनं कथं जीवेम? इत्यादीनां विषयाणां शिक्षाप्रदानं अपि क्रियन्ते इति।
शुमाड़् लीला इत् यस्मिन् नाटके अस्मिन् स्त्रीपात्रस्य कृते अभिनयं तु पुरूषै: कुर्वन्ति। अतः तेषाम् पुरूषाणा़ं स्त्रीपात्राभिनयसमये वास्तविकस्त्रीवद् प्रदर्शनाय एकां विशिष्टनिपुणतां समुपेक्ष्यते। यथा अंड़्गसंचालनं, वेश भूषणं, वागव्यवहारं च स्त्रीवद् अनुकरणीया: भवन्ति। तेषाम् स्त्रीपात्रानुकरणानां पुरूषाणां इमां विशिष्टाभिनयकलां आधारीकृत्य विशिष्टरुपेण अध्ययनद्वारा नाट्यशास्त्रस्य उन्नतस्वरूपदर्शनं एव मम लेखस्य मुख्योद्देश्यमस्ति।
Pages : 248-250 | 29 Views | 14 Downloads


International Journal of Sanskrit Research
How to cite this article:
माइस्नाम् आनन्दी देवी, तेलेम कमलाबती देवी, एम्. मनोज सिंह. मणिपुरीलोकप्राङ्गनीयनाट्यकलायाम् अभिनयदृष्ट्या स्त्रीपात्रानुकरनुकरणम् एकः विमर्शः. Int J Sanskrit Res 2025;11(3):248-250.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.