पारस्करगृह्मसूत्रे विवाहस्वरूपम्
Bikram Haldar
वैदिकसाहित्यस्यानुशीलनाद् ज्ञायते यद् वैदिकग्रन्थाः हि विविधज्ञान-विज्ञानराशयः, संस्कृतेराधाररूपाः,कर्तव्याकर्तव्यबोधकाः शुभाशुभनिदर्शकाः, जीवनस्योन्नायकाः, विश्वहितसम्पादकाः, आचारसञ्चारकाः, सुखशान्तिसाधकाः, ज्ञानालोकप्रसारकाः, सत्यतायाः सरणयः, कलाकलापप्रेरकाः, आशाया आश्रयाः, नैराश्यविनाशकाः, उपासनास्वरूपाक्षाः च सन्ति। सर्वेषु धर्मेषु विद्यमानस्य कर्तव्यपालनस्य, सदाचारपालनस्य, परतत्त्वोपासनायाः,मानवतायाः, समानतायाः च वर्णनं वैदिकसाहित्ये भाष्यकारैः कृतम्।
How to cite this article:
Bikram Haldar. पारस्करगृह्मसूत्रे विवाहस्वरूपम्. Int J Sanskrit Res 2025;11(3):180-185.