Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 3, Part C

पारस्करगृह्मसूत्रे विवाहस्वरूपम्

Bikram Haldar

वैदिकसाहित्यस्यानुशीलनाद् ज्ञायते यद् वैदिकग्रन्थाः हि विविधज्ञान-विज्ञानराशयः, संस्कृतेराधाररूपाः,कर्तव्याकर्तव्यबोधकाः शुभाशुभनिदर्शकाः, जीवनस्योन्नायकाः, विश्वहितसम्पादकाः, आचारसञ्चारकाः, सुखशान्तिसाधकाः, ज्ञानालोकप्रसारकाः, सत्यतायाः सरणयः, कलाकलापप्रेरकाः, आशाया आश्रयाः, नैराश्यविनाशकाः, उपासनास्वरूपाक्षाः च सन्ति। सर्वेषु धर्मेषु विद्यमानस्य कर्तव्यपालनस्य, सदाचारपालनस्य, परतत्त्वोपासनायाः,मानवतायाः, समानतायाः च वर्णनं वैदिकसाहित्ये भाष्यकारैः कृतम्।
Pages : 180-185 | 45 Views | 27 Downloads


International Journal of Sanskrit Research
How to cite this article:
Bikram Haldar. पारस्करगृह्मसूत्रे विवाहस्वरूपम्. Int J Sanskrit Res 2025;11(3):180-185.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.