International Journal of Sanskrit Research
2025, Vol. 11, Issue 3, Part C
मेषलग्ने मंगलग्रहस्य भावफलानि विश्लेषणम्
हिदंमयुम इन्द्रकुमार शर्मा, तेलेम कमलाबती देवी, एम्. मनोजसिंह
जातकस्य विविधाङ्गानां विकासः कालपुरुषस्य येषु येषु अङ्गेषु राशयः स्थिताः तेषां राशीनां स्वरूपानुसारमेव भवति। कालपुरुषाङ्गे यदि ह्रस्वराशिः स्थितः स्यात्, तर्हि जातकस्य तदङ्गं ह्रस्वं भवति। यत्र दीर्घराशिः स्यात्, तत्र तदङ्गं दीर्घं भवति। कालपुरुषाङ्गे स्थितराशौ यदि पापग्रहयोगः स्यात्, तदा तदङ्गं दुर्बलं भवति। यदि शुभग्रहयोगः स्यात्, तर्हि तदङ्गं पुष्टं, सुदृढं वा भवति।
How to cite this article:
हिदंमयुम इन्द्रकुमार शर्मा, तेलेम कमलाबती देवी, एम्. मनोजसिंह. मेषलग्ने मंगलग्रहस्य भावफलानि विश्लेषणम्. Int J Sanskrit Res 2025;11(3):175-179.