ऋग्वेदस्य सन्दर्भे आहारकारकत्वेन वैदिकः सोमः एका कायाकल्पस्य अमृतस्य च शक्ति author(s) कौशिक राय
abstract मानवस्य तथा सर्वेषां जीवानां वा शारीरिकं कल्याणं सम्यक् आहारस्य उपरि निर्भरं भवति| आहारस्य तदनुरूपं परिवर्तनं विना शरीरस्य स्वरूपं कार्यं च परिवर्तयितुं न शक्यते। व्यायामः ओषधीः च महतीं साहाय्यं कर्तुं शक्नुवन्ति परन्तु तेषां समर्थनार्थं समुचितं आहारं विना परिवर्तनकारी प्रभावं कर्तुं आधारस्य अभावः भविष्यति| यावत् वयं प्रथमं अस्माकं आहारं सम्वोधयामः तावत् अन्येभ्यः स्वास्थ्यप्रवर्धकप्रथानां लाभः प्राप्तुं कठिनं भवति| अस्माकं आहारव्यवहारेन मनः अपि बहु प्रभावितं भवति, आहारपरिवर्तनं विना तस्य सफलचिकित्सा कर्तुं न शक्यते| तथापि यद्यपि सम्यक् आहारः शरीरस्य मनसः कायाकल्पस्य आधारः भवति तथापि तस्य सह गन्तुं सम्यक् ओषधीः, प्राणायामः, गहनतरयोगप्रथाः च विना सः अपि पूर्णः नास्ति| सम्यक् आहारः अस्माकं जीवनं धारयति परन्तु गलत् आहारः अस्माकं जीवनशक्तिं दुर्बलं करोति, रोगं प्रवर्धयति, अन्ते च अस्मान् मारयितुं शक्नोति| रोगः यथा गलत आहारस्य उत्पादः भवति तथा स्वास्थ्यं सम्यक् आहारस्य उत्पादः भवति| परन्तु गलदाहारस्य प्रभावः केचन वर्षाणि दशकानि वा यावत् न प्रकटिताः भवेयुः, अतः प्रायः अस्माभिः गृहीतानाम् आहारप्रकारानाम् परिणामान् ज्ञातुं कठिनं भवति| तथापि सम्यक् आहारः केवलं अस्माभिः संयोगेन गृहीतानाम् आहारविशेषस्य विषयः नास्ति| तस्य तात्पर्यं भवति यत् सम्यक् आहारव्यवहाराः, मनोवृत्तयः च, अतिभोजनं वा अल्पभोजनं वा न, वयं यत् सेवयामः तस्मात् सम्यक् स्वादं वा रसं वा प्राप्तुं| यदा वयं अन्नस्य पवित्रतत्त्वं स्पृशामः, यस्मिन् भोजनं ब्रह्माण्डेन सह संस्कारः, संस्कारः, सामिषः वा भवति , तदा एव अन्नस्य वास्तविकः सोमः अस्माभिः अनुभूयते| भोजनं अस्माकं मुख्यः सोमः अथवा भौतिकशरीरस्य कृते भोगस्य स्रोतः अस्ति| शैशवकालात् आरभ्य वृद्धावस्थापर्यन्तं भोजनं अस्माकं प्रियं शारीरिकं लीला अस्ति , एषा मनोवृत्तिः वयं सम्पूर्णेन पशुराज्येन सह साझां कुर्मः| अस्माकं सर्वेषां प्रियभोजनं वा शारीरिकं सोमं वा विशेषतः मिष्टान्नरूपेण मिष्टान्नरूपेण वा भोजनस्य समाप्त्यर्थं प्रकाशनं च भवति| सन्दर्भे अस्मिन् वैदिक सोमचिन्तन बहवः प्रधानभोगाहाररूपेन उत्तमपोषणगुणरूपेन च वर्ण्यते य अस्माकं कायाकल्पस्य अमृतस्य च योग सूचयति |