Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 2, Part C

शांकरस्मृत्यां स्मार्तविचारः समीक्षात्मकमध्ययनम्

Aswathy GR

संस्कृतिः मानवजीवनपद्धतेः, व्यवहारमान्यतानां, विश्वासानां, परिवर्तनानां, सामाजिकदृष्टिकोणानां च योगः अस्ति। एते धर्मशास्त्रग्रन्थाः सर्वदा चर्चां कुर्वन्ति। संस्कृत भाषायां बहवः स्मृतिग्रन्थाः सन्ति, यथा शंकरस्मृतिः इति स्मृतिग्रन्थः यः शंकराचार्येन केरलदेशे लिखितः इति कथ्यते। अस्मिन् अन्य स्मृतिग्रन्थेषु इव अनेकाः संस्काराः उल्लिखिताः सन्ति। अतः अस्मिन् प्रबन्धे केरलदेशे विद्यमानस्य प्रथायाः विषये स्मार्तविचारस्य विषये विश्लेषणं कृतम् अस्ति यस्य वर्णनं अनाचारम् इति कर्तुं शक्यते।
Pages : 186-188 | 53 Views | 23 Downloads


International Journal of Sanskrit Research
How to cite this article:
Aswathy GR. शांकरस्मृत्यां स्मार्तविचारः समीक्षात्मकमध्ययनम्. Int J Sanskrit Res 2025;11(2):186-188. DOI: 10.22271/23947519.2025.v11.i2c.2613

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.