Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Peer Reviewed Journal

International Journal of Sanskrit Research

2025, Vol. 11, Issue 2, Part A

उपनिषत्सु गुरूशिष्ययोः स्वरूपम्

डा. स्नेहलता

उपनिषदः सर्वेषां भारतीयदर्शनानां मूलभूतः स्रोतः अस्ति यदि वयं समस्तविद्यानां विषये प्रवेशं कर्तुम् इच्छामः तर्हि उपनिषत्सु प्रतिपादितपद्धतीनामनुसरणं कर्त्तव्यमेव। मनुष्यः सर्वदा दुःखैः पीडितः भवति, अतः सः नित्यसुखं अन्वेषयति एव, एषा परा शान्तिः उपनिषदि ज्ञाने निहितः अस्ति। वेदाः आत्मानं कर्म-पूजन-ज्ञान-मार्गे अग्रे नीत्वा वदन्ति यत् यत्र-यत्र पुरुषः अस्ति तत्र-तत्र स्वकर्तव्यं कुशलतया निर्वहन् स्वाभाविकतया अग्रे गन्तव्यः इति उपनिषदामुपदेशः। उपनिषदादिषु जटिलविषयम् अवश्यं अवगतवन्तव्यः, तेषु गुरुशिष्यवद् व्यवहारः, संवादपरम्परा, उपदेशपरम्परया च अनुसर्तव्यः। आचार्यशिष्ययोः मध्ये परस्परं सौहार्दपूर्णः सम्बन्धः शिक्षाप्राप्त्यर्थं “सेतुः” भवति। येन माध्यमेन व्यक्तेः समग्रं बौद्धिकं आध्यात्मिकं च विकासः, मानसिकविकासश्च तस्य नैतिकमूल्यानि आदर्शानि च निर्वाहयितुं समर्थं करोति।
Pages : 37-41 | 100 Views | 42 Downloads


International Journal of Sanskrit Research
How to cite this article:
डा. स्नेहलता. उपनिषत्सु गुरूशिष्ययोः स्वरूपम्. Int J Sanskrit Res 2025;11(2):37-41. DOI: 10.22271/23947519.2025.v11.i2a.2586

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.