Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2024, Vol. 10, Issue 6, Part C

आचार्यवल्लभस्य ब्रह्मस्वरूपम्

सांत्वना द्विवेदी

वल्लभेन स्वीकृतस्य ब्रह्मरूपस्य एकं मुख्यं लक्षणं यत् ब्रह्मा विपर्ययधर्माश्रयत्वम् । ब्रह्मा विग्रहधर्माश्रयः इति श्रुतिः एवं रूपेण एव वर्णयति। सामान्यतया न किमपि वस्तु एकस्मिन् समये द्वयोः विरुद्धधर्मयोः आश्रयः भवितुम् अर्हति । एकस्मिन् वस्तुनि विपर्ययधर्मद्वयं स्याद् अपि घटस्य अन्धकारः रक्तशुद्धिः इव अवस्थाभेदात् स्युः, परन्तु ब्रह्मणः व्यक्तित्वं तावत् विशालं यत् सः एकस्मिन् समये विपरीतधर्मानाम् आश्रयः भवितुम् अर्हति, अत एव सः 'अनन्तमूर्ति' इति उच्यते। सः युगपत् विपरीतगुणकर्मणां आश्रयः, अतः सः युक्त्या ज्ञातुं न शक्यते।
Pages : 166-167 | 43 Views | 18 Downloads


International Journal of Sanskrit Research
How to cite this article:
सांत्वना द्विवेदी. आचार्यवल्लभस्य ब्रह्मस्वरूपम्. Int J Sanskrit Res 2024;10(6):166-167.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.