International Journal of Sanskrit Research
2024, Vol. 10, Issue 5, Part A
मनुस्मृत्यानुसार गर्भसंस्कारस्य वर्णनं
शुभम राय
अस्मिन् अनुसंधान पत्रे मातुः पोषणं प्रति बलं दत्तस्य गर्भसंस्कारस्य विश्लेषणं कृतम् अस्ति। गर्भावस्थायां शारीरिक-भावनात्मक-आध्यात्मिक-स्वास्थ्यस्य भ्रूणस्य विकासे सकारात्मकः प्रभावः भवति। गर्भसंस्कारे वर्धमानस्य भ्रूणस्य अनुकूलवातावरणस्य निर्माणार्थं बहवः पद्धतयः सन्ति, यथा मन्त्रजपः, योगः, ध्यानं च।यस्य लक्ष्यं मातुः बालस्य च समग्रस्वास्थ्यस्य पोषणं, निर्वाहः च अस्ति। अस्मिन् लेखे गर्भसंस्कारस्य अवधारणायाः परीक्षणं कृत्वा वर्तमानकालस्य महत्त्वस्य आवश्यकतायाः च सन्दर्भे भ्रूणस्य विकासाय तस्य सम्भाव्यलाभान् प्रकाशयति। अस्य सम्भाव्यहस्तक्षेपात्मकस्य अध्ययनस्य उद्देश्यं गर्भसंस्कारस्य मातृभ्रूणप्रभावानाम् आकलनं भवति।
How to cite this article:
शुभम राय. मनुस्मृत्यानुसार गर्भसंस्कारस्य वर्णनं. Int J Sanskrit Res 2024;10(5):01-04.