Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Peer Reviewed Journal

International Journal of Sanskrit Research

2024, Vol. 10, Issue 5, Part A

मनुस्मृत्यानुसार गर्भसंस्कारस्य वर्णनं

शुभम राय

अस्मिन् अनुसंधान पत्रे मातुः पोषणं प्रति बलं दत्तस्य गर्भसंस्कारस्य विश्लेषणं कृतम् अस्ति। गर्भावस्थायां शारीरिक-भावनात्मक-आध्यात्मिक-स्वास्थ्यस्य भ्रूणस्य विकासे सकारात्मकः प्रभावः भवति। गर्भसंस्कारे वर्धमानस्य भ्रूणस्य अनुकूलवातावरणस्य निर्माणार्थं बहवः पद्धतयः सन्ति, यथा मन्त्रजपः, योगः, ध्यानं च।यस्य लक्ष्यं मातुः बालस्य च समग्रस्वास्थ्यस्य पोषणं, निर्वाहः च अस्ति। अस्मिन् लेखे गर्भसंस्कारस्य अवधारणायाः परीक्षणं कृत्वा वर्तमानकालस्य महत्त्वस्य आवश्यकतायाः च सन्दर्भे भ्रूणस्य विकासाय तस्य सम्भाव्यलाभान् प्रकाशयति। अस्य सम्भाव्यहस्तक्षेपात्मकस्य अध्ययनस्य उद्देश्यं गर्भसंस्कारस्य मातृभ्रूणप्रभावानाम् आकलनं भवति।
Pages : 01-04 | 269 Views | 139 Downloads


International Journal of Sanskrit Research
How to cite this article:
शुभम राय. मनुस्मृत्यानुसार गर्भसंस्कारस्य वर्णनं. Int J Sanskrit Res 2024;10(5):01-04.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.