International Journal of Sanskrit Research
2024, Vol. 10, Issue 4, Part E
आचार्यभामहस्य काव्यालङ्कारग्रन्थे शब्दसाधुत्वविचारः
Dr. G Sireesha
अलङ्कारशास्त्रजगति भामहः प्राचीनतमः आलङ्कारिकः आसीत्। तेन काव्यालङ्कारः इति ग्रन्थः रचितः। भामहस्य पितुर्नाम रक्रिलगोमी। गोमिन् इति पदं बौद्धशब्दः। अतः भामहः बौद्धधर्मावलम्बी इति केचिद् वदन्ति। ख्रीष्टषष्ठशतकस्य पूर्वार्द्धमेव काव्यालङ्कारस्य रचनाकाल इति विपश्चितां मतम्।
How to cite this article:
Dr. G Sireesha. आचार्यभामहस्य काव्यालङ्कारग्रन्थे शब्दसाधुत्वविचारः. Int J Sanskrit Res 2024;10(4):271-275.