International Journal of Sanskrit Research
2024, Vol. 10, Issue 4, Part D
संसारिक जीवानां मध्ये चेतनायाः वैशिष्ट्यम
चिरञ्जीतदासः
चैतन्यं मनुष्यस्य जीवितस्य चिह्नम् अस्ति। अचेतनः यथा बाधो वायुना वा जलेन वा इतस्ततः भ्रमति। चैतन्यविशेषात् मनुष्यः अन्येभ्यः पशुपक्षिभ्यः भिन्नः भवति। चैतन्यतत्त्वात् एव मनुष्याणां विविधानुभवाः भवन्ति। एतस्याः सामथ्र्यस्य कारणेन समाजे घटमानानि दृष्ट्वा, श्रुत्वा, अवगत्य वा तानि चिन्तयितुं बाधितः भवति। एषा शक्तिः येन मनुष्येण नानाक्षेत्रेषु परमं प्राप्तम्। अहं परमहं चैतन्यावस्था त्रीणि। चैतन्यस्तरत्रयं चेतनं, अवचेतनं, अचेतनं च मन्यते। मानवव्यक्तित्वे चेतनायाः महती भूमिका भवति। साहित्यं समाजे परिवर्तनं आनयति; यदा वयं तादृशं वस्तु शृणोमः तदा परिवर्तनस्य अर्थः समाजस्य जनानां अवगमने, बुद्धिः, चेतनायां वा परिवर्तनं भवति। स्वातन्त्र्यपूर्वकाले भारतस्य युवानां मध्ये लेखकानां लेखनानि पठित्वा एव क्रान्तिचेतना जागरिता आसीत् जैसे मैक्सिम गोर्की, सावरकर आदि। यदि एतादृशं साहित्यं न लिखितं स्यात् तर्हि युवानां मध्ये क्रान्तिभावना न जागरिता स्यात् । मानवीयचेतना जागरणकार्यं साहित्यं करोति। भिन्नचैतन्यस्य उत्पत्तिः विकासश्च साहित्यद्वारा भवति अतः चैतन्यस्य सिद्धान्तस्य ज्ञानं आवश्यकम्।
How to cite this article:
चिरञ्जीतदासः. संसारिक जीवानां मध्ये चेतनायाः वैशिष्ट्यम. Int J Sanskrit Res 2024;10(4):217-219.