संगणकेव्युत्पत्ति ‘‘प्रक्रिया‘‘ इति शब्दस्यव्युपत्ति
मनुष्यः स्वयं विचार्य कार्यं करोति, संगणकेमनुष्यद्वाराकार्यक्रमः भाषा, गणितीयभाषा, बाइनरी‘ पद्धत्या पूर्वं स्थापितभवतितथैव कार्यं करोति। अतः मनुष्यः मानवसंगणकः श्रेष्ठभवति। यांत्रिक-संगणकताद्धशश्रेष्ठा न भवति। क्वचित्मनुष्यः श्रेष्ठः क्वचितयन्त्रः श्रेष्ठः। ययाचिन्तनेमानवाः श्रेष्ठाः, यन्त्राणिधारणक्रियायांश्रेष्ठाः। मनुष्यः स्वयंषोधंकर्तुंप्रभवति, किन्तुयन्त्रं न करोति।