Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 2, Part C

प्रथमानिर्दिष्टं समास उपसर्जनम्

डॉ. गोपीकृष्णन् रघुः

समासः पञ्चवृत्तिषु अन्यतमः बृहत्तमश्च। तस्य प्रक्रिया व्याकरणशास्त्रे महत्वपूर्णं स्थानमावहति। तस्यां प्रक्रियायां मुख्यासु संज्ञासु अन्यतमा वर्तत् उपसर्जनसंज्ञा। अस्याः संज्ञाया विधायकं सूत्रद्वयं विद्यते – “प्रथमानिर्दष्टं समास उपसर्जनम्”(१/२/४३) इति एकं “एकविभक्ति चापूर्वनिपाते” (१/२/४४) इति चापरं सूत्रम्। संज्ञा एका एव परन्तु सूत्रभेदेन फलभेदो दृश्यते। प्रथमसूत्रेण विधीयमानायाः उपसर्जनसंज्ञायाः फलं पूर्वनिपातः, द्वितीयसूत्रेण च विधीयमानायाः फलं ह्रस्वविधानम्। प्रथमम् उपसर्जनं लौकिकं शास्त्रीयम् इत्युभयरूपम्। अतः तद्विषये विविधप्रश्नामां समाधानपुरस्सरम् अत्र पत्रे विचारः प्रस्तूयते।
Pages : 173-176 | 85 Views | 35 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. गोपीकृष्णन् रघुः. प्रथमानिर्दिष्टं समास उपसर्जनम्. Int J Sanskrit Res 2024;10(2):173-176. DOI: 10.22271/23947519.2024.v10.i2c.2351

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.