Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 2, Part C

भारतीयदर्शने शब्दतत्त्वविवेचनम्

डॉ. प्रदीप्तकुमारनन्द

भारतीयदर्शने शब्दो ध्वनिः, ज्ञानप्राप्तेः साधनम् । दर्शनेषु शब्दस्य अतिप्राचीनपवित्रग्रन्थवेदैः सह समीकरणं भवति । वेदो नित्यः, अपौरुषेयो निरपेक्षः इति सर्वथा मन्तव्यः। व्याख्यानात्मके मीमांसाविद्यालये शब्दस्य महत्त्वं समर्थितम् । मीमांसा प्रयोगात्मकं कर्म उपदिशति, शास्त्रीयवाक्येषु तान् प्रयोजयति, मीमांसायाः प्रभावशीलता शब्दज्ञानमाध्यनेन परिचीयते । न्यायनये शब्दः अनित्य पौरुषेयः मन्यते । बौद्धजैनाः यद्यपि वेदानाम् अस्तित्वं प्रामाण्यत्वं तिरस्कुर्वन्ति तथापि वस्तुतः स्वशास्त्रं शब्दाश्रयं मन्यन्ते । वैयाकरणाः शब्दो ब्रह्म स्वीकुर्वन्ति । अयं शब्दः कुत्र ध्वनिः, कुत्र स्फोटः, कुत्र नाद इति वर्तमाना सततं जागर्ति ।
सामान्यतया शब्दस्य अनेकाः प्रकाराः अर्थाः भवन्ति शब्दः व्यापकार्थे ध्वनिः यथा मृदंगस्य ध्वनिः, घण्टानादः, रेलयानस्य शब्दः इत्यादयः। अत्र शब्देन शब्दमात्रं अवगच्छामः। एषः ध्वन्यात्मक उच्यते यदा तु शब्देन सह अक्षरमपि श्रूयते तदा तत् वर्णात्मकशब्द उच्यते। यथा , , इत्यादयः एते द्विविधाःसार्थकाः निरर्थकाश्च आद्यः सार्थकः अपरो निरथकः। शब्दो वस्तु सूचयति, यथा घटशब्दः 'घटः' पटशब्दः 'पट' इति वस्तु सूचयति एते सार्थकाः, येषां वस्तुनिरूपणशक्तिः विद्यते ऋषिवाक्यमपि शब्दसंज्ञा प्रदीयते शब्दार्थयोः मध्ये कोऽपि सम्बन्धोऽस्ति वा वेति विषये भारतीये वैयाकरण-साहित्य-दार्शनिकानां मध्ये पर्याप्ताः मतभेदाः तेषां स्वरूपाणि दिङ्मात्ररूपेण प्रदर्शयितुमस्य शोधनिबन्धस्य अयमारम्भो जातः
Pages : 151-157 | 63 Views | 45 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. प्रदीप्तकुमारनन्द. भारतीयदर्शने शब्दतत्त्वविवेचनम्. Int J Sanskrit Res 2024;10(2):151-157.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.