Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 2, Part B

गीतायानुसारेण भक्तिमार्ग: च पुर्नजन्म:

डॉ. चिन्मय चट्टोपाध्याय

भारतीयानां कृते वेदैः परिचितः भवितुं सर्वथा आवश्यकम् । भारतीयधर्मस्य प्राचीनतमं रूपं ऋग्वेदे एव उपलभ्यते । एषः भारतीयधर्मस्य मूलभूतः आधारः इति मन्यते । अस्माकं नित्यप्रार्थनाः, अस्माकं देवदेवताः, अस्माकं पूजाः, अस्माकं संस्काराः, अस्माकं उत्सवाः, अस्माकं यज्ञाः, अस्माकं विश्वासाः, अस्माकं परम्पराः च – सर्वे वेदैः प्रभाविताः सन्ति। भारतीयस्य कृते जन्मपूर्वतः मृत्युपर्यन्तं ये षोडश संस्काराः भवन्ति, ते सर्वाधिकमहत्त्वपूर्णाः भवन्ति । एतेषां संस्काराणां वेदमन्त्रान् विना कदापि न सम्भवति। श्रीलोकमान्यतिलकेन हिन्दुधर्मस्य लक्षणं “प्रमण्यबुद्धिर्वेदेषु” इति वर्णितम् अस्ति । वेदप्रामाण्यं स्वीकुर्वन् हिन्दुः इत्यर्थः । वस्तुतः अस्माकं भारतीयानां कृते वेदज्ञानम् अतीव महत्त्वपूर्णम् अस्ति, न केवलं प्रामाणिकतायै अपितु व्यावहारिकतायाः कृते अपि। अस्माकं चिन्तनस्य मूलभूतः स्रोतः वेदाः एव सन्ति।
Pages : 104-107 | 83 Views | 37 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. चिन्मय चट्टोपाध्याय. गीतायानुसारेण भक्तिमार्ग: च पुर्नजन्म:. Int J Sanskrit Res 2024;10(2):104-107. DOI: 10.22271/23947519.2024.v10.i2b.2341

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.