Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 2, Part B

संक्षिप्तसारव्याकरणस्य कारकतत्त्वविमर्शः

Sagar Bera

अत्र शोधपत्रे संक्षिप्तसारव्याकरणमनुसृत्य सर्वेषां कारकाणां विश्लेषणं क्रियते। अत्र भूमिकांशे पाणिनेः पूर्ववर्तिनां तथा परवर्तिनां वैयाकरणानाम् आलोचना क्रियते। एवञ्च संक्षिप्तसारकारस्य क्रमदीश्वराचार्यस्य परिचयः दीयते । अनन्तरं संक्षिप्तसारव्याकरणस्य नामकरणम् इत्यस्मिन्नंशे संक्षिप्तसारस्य सूत्रसंख्या तथा नामकरणविषये आलोचना क्रियते। अनन्तरं संक्षिप्तसारव्याकरणस्य कारकतत्त्वम् इत्यस्मिन्नंशे कर्तृकर्मादीनां कारकाणां सूत्रदृष्ट्या विश्लेषणं क्रियते संक्षिप्तसारव्याकरणमनुसृत्य । पुनः विवक्षातः कारकाणि भवन्ति इति नियममनुसृत्य संक्षिप्तसारे विवक्षावशात् कारकाणि भवन्ति इति सूत्रं क्रियते तस्यापि विश्लेषणमत्र प्रबन्धे क्रियते । पुनः निष्कर्षे अस्य प्रबन्धस्य विषये स्वमतानि दीयन्ते।
Pages : 79-86 | 71 Views | 30 Downloads


International Journal of Sanskrit Research
How to cite this article:
Sagar Bera. संक्षिप्तसारव्याकरणस्य कारकतत्त्वविमर्शः. Int J Sanskrit Res 2024;10(2):79-86.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.