Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 2, Part A

राष्ट्रियशिक्षानीतिम्(२०२०)अभिलक्ष्य प्राथमिकशिक्षायाः स्वरूपम्

गीताराणी बारिक्

स्वतन्त्रताप्राप्त्यनन्तरम् अस्माकं देशे बहुपरिवर्तनं सञ्जातम्। राष्ट्रियशिक्षाप्रणाल्याः विकासाय भारतसर्वकारेण समये समये विविधशिक्षाऽऽयोगाः नियुक्ताः। शिक्षायाः विविधस्तराणां क्षेत्राणाञ्च पृथक् अध्ययनम् अत्यावश्यकं वर्तते। चतुर्दशवर्षीयाणां बालकबालिकानां कृते अनिवार्यरूपेण निःशुक्लशिक्षाप्रदानमेव अस्माकं साम्बिधानिकलक्ष्यं भवति। सार्वजनिकशिक्षायाः विकासाय ‘समानविद्यालयप्रणाली’ (Common school system) राष्ट्रियलक्ष्यरूपेण स्वीकर्तव्या। शिक्षायाः सर्वेषु स्तरेषु सामाजिकी राष्ट्रिया च सेवा सर्वेषां कृते अनिवार्या विधेया ।
राष्ट्रियशिक्षानीतिः २०२०एकविंशतिशताब्द्याः प्रथमशिक्षानीतिः अस्ति। अस्याः लक्ष्यम् अस्माकं देशस्य विकासार्थम् अपेक्षितावश्यकतानाम् पूरणम्।
Pages : 10-13 | 95 Views | 56 Downloads


International Journal of Sanskrit Research
How to cite this article:
गीताराणी बारिक्. राष्ट्रियशिक्षानीतिम्(२०२०)अभिलक्ष्य प्राथमिकशिक्षायाः स्वरूपम्. Int J Sanskrit Res 2024;10(2):10-13.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.