Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 1, Part C

माया: तोलनात्मकम् अध्ययनमेकम् आर्हताद्वैतवेदान्तदर्शनसिद्धान्तानुसारम्

शौभिकविश्वासः

एतद् सर्वैरविदितं यत् मायेति तत्त्वमद्वैतवेदान्तिभिः प्रतिष्ठितम्। परं तत्त्वमिदं न केवलमद्वैतवेदान्ते स्वीकृतम्, अपि च अन्येषु दर्शेनेषु अस्य तत्त्वस्य प्रसङ्गः वर्तते, केवलं तत्र नामान्तरमेव परिदृश्यते। जैननये अपि मायातत्त्वस्य विचारणा विद्यते । अस्मिन् शोधप्रबन्धे एषा चर्चा उपन्यस्ता यत् अद्वैतवेदान्तदर्शने यादृशी मायाचर्चा परिदृष्टा, तादृशी माया जैनाचार्यैः स्वीकृता न वा । अपि च जैनदर्शने माया इति कः वस्तुः, वैदान्तिकैः सह तेषां जैनानां स्वीकृतं मायातत्त्वं समरूपं , विषमरूपं वा । अतः अत्र समीक्षात्मिका दृष्ट्या वेदान्तजैनदर्शनयोः मायातत्त्वं पर्यालोचितम्।
शोधप्रविधिः अस्मिन् शोधप्रबन्धे प्राधान्येन तुलनात्मिका विश्लेषणात्मिका पद्धतिः च समाश्रिता। जैनाद्वैतवेदान्तदर्शनाभ्यां तत्त्वानि संगृह्य अत्र तुलनात्मिका विचारणा आहृता। उभययोः दर्शनयोः प्रकरणग्रन्थान् समाश्रित्य एताः सर्वाः चर्चाः उपन्यस्ताः। परामृष्टानां ग्रन्थानां उल्लेखे प्रायेण एम.एल.ए. सरणिः अनुसृता। तद्यथा - संघवी,सुखलालः। सं.। तत्त्वार्थसूत्रम् । पार्श्वनाथविद्यापीठः। वाराणसी।२०१९ (अष्टम-संस्करणम्)। शोधप्रबन्धे उद्धृतयः सर्वाः ग्रन्थस्य पृष्ठासंख्यकेन चिह्निताः भवन्ति। तद्यथा (संघवी,सुखलालः। पृः १११।)। शोधप्रबन्धे समुल्लिखितानां संक्षेपाक्षराणां अर्थानां निर्दशिनी अपि विवृता।
Pages : 159-163 | 123 Views | 49 Downloads


International Journal of Sanskrit Research
How to cite this article:
शौभिकविश्वासः. माया: तोलनात्मकम् अध्ययनमेकम् आर्हताद्वैतवेदान्तदर्शनसिद्धान्तानुसारम्. Int J Sanskrit Res 2024;10(1):159-163.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.