Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 1, Part C

केतकीग्रहगणितग्रन्थानुसारेण ज्योत्पत्तिगणितम्

गिरीशभट्टः बि

फलितज्यौतिषग्रन्थेषु विविधानि शुभाशुभफलानि कथितानि सन्ति । तेषां फलानाम् आदेशः ग्रहस्फुटानां लग्नादिभावस्फुटानाञ्च आधारेण क्रियते । ग्रहस्फुटानां लग्नादिभावस्फुटानाम् आनयनार्थं ज्यौतिषिकैः सिद्धान्तज्यौतिषम् अध्येतव्यं भवति । सिद्धान्तज्यौतिषस्य आधारेण ग्रहाणां लग्नादिभावस्फुटानाञ्च आनयनप्रक्रियायां ज्योत्पत्तेः सिद्धान्ताः प्रमुखपात्राणि वहन्ति । ग्रहस्फुटाः भावस्फुटाश्च स्फुटाः न भवन्ति चेत् फलादेशः अपि परिस्फुटः न भवति । ज्यागणितं विना स्फुटग्रहान् लग्नादिभावांश्च साधयितुं न शक्‍यते । अतः सिद्धान्तज्यौतिषे ज्योत्पत्तिः अत्यन्तं मुख्यः सिद्धान्तः भवति । अत एव सर्वेष्वपि सिद्धान्त-तन्‍त्र-करणग्रन्थेषु ज्योत्पत्तिविषयकाः सिद्धान्ताः प्रतिपादिताः सन्ति । अस्मिन् शोधपत्‍त्रे वेङ्कटेशकेतकर्‌महोदयैः केतकीग्रहगणिते प्रतिपादिताः ज्योत्पत्तिविषयकसिद्धान्तमधिकृत्य मया प्रतिपाद्यते ।
Pages : 144-148 | 83 Views | 40 Downloads


International Journal of Sanskrit Research
How to cite this article:
गिरीशभट्टः बि. केतकीग्रहगणितग्रन्थानुसारेण ज्योत्पत्तिगणितम्. Int J Sanskrit Res 2024;10(1):144-148.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.