Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2024, Vol. 10, Issue 1, Part A

संस्कृतसाहित्यविकाशधारायां क्षेमेन्द्रस्य काव्यकलानैपुण्यम्

सुभद्रा मणिः वारिक्

संस्कृतभाषायां यथा सर्वेषां मनुष्याणां जीवनचरितं मानवसभ्यतायाः संस्कृतेश्च तथ्यं सकलं निहितमस्ति।तथैव प्रतिदिनं जन्मादारभ्य मरणं यावत् गर्भाधानजातसंस्कारादिकं मरणावस्थायामपि शौचसंस्कारादि कर्माणि जीवनयात्रायां यानि प्रयोजनीय तथ्यानि सन्ति तानि सर्वाणि संस्कृतभाषायां विलसन्तीति । प्रायसः पञ्चसहस्रवर्षेभ्यः पुरा वेद – वेदाङ्ग – काव्य – पुराण – प्रभृतिभिः संस्कृतभाषा विश्वस्य गौरवमयं महत्वं निर्वहन्ती प्रकामं विद्योतते । तत्र वैदिकसाहित्यस्य गौरवोपरि चेत् द्रुग्पातः विधीयते । तर्हि एतद् वक्तुं शक्यते यत् संस्कृते साहित्यस्वरुपं वैदिकवाङ्कमयमहत्वपुर्णसंहिता - व्राह्मण - आरण्यक - उपनिषद्प्रभृतिभिः तथा शिक्षा - कल्प - छन्द - निरूक्त - ज्योतिषषडङ्गैः वर्द्धितं सुसमृद्धं संस्कृतम् । तत्र वाल्मीकिरामायणे निगदितम् –
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ।। १।।
अत्र लक्ष्यते - हनुमान् स्वमनसि जल्पति यत् चेदहं द्विजातिवत् साधुसंस्कृतं ब्रुयां तर्हि सीता मां रावणं मत्वा विभियात् ।
संस्कृतभाषायाः गौरवं विश्वेप्रतिष्ठापयितुं वहवः प्रयासः सम्प्रतिः संलक्ष्यन्ते।
संस्कृतसाहित्यप्रामुख्येन द्विधा विभज्यते। यथा – वैदिकभागः काव्यभागश्च ।
पाश्चात् विदुषां मध्ये माक्समुलर् History of anniciant sanskrit literature.
प्राचीनसंस्कृतसाहित्यस्य इतिहास इति ग्रन्थं रचितवान् यत्र तु संस्कृतभाषायाः
पुर्णाङ्गस्वरूपं नैव लिपिवद्धमपितु वैदिकसाहित्यसम्वन्धे सविशेषतथ्यमुपाश्रितम् ।
Pages : 07-09 | 154 Views | 69 Downloads


International Journal of Sanskrit Research
How to cite this article:
सुभद्रा मणिः वारिक्. संस्कृतसाहित्यविकाशधारायां क्षेमेन्द्रस्य काव्यकलानैपुण्यम्. Int J Sanskrit Res 2024;10(1):07-09.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.