Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 6, Part C

वैदिकेषु ईश्वरतत्त्वानुशीलनम्

ड. प्रदीप्तकुमारनन्दः

भारतीयाः सततं तत्त्वज्ञानार्जने निरता इति सर्वे जानन्ति । ते शान्तचित्ताः जितेन्द्रियाः दिव्यचक्षुषोऽखिलं पदार्थज्ञानं करतलामलकवत् प्रत्यक्षीकुर्वाणाः विचारविवेकशीलाश्च भूत्वा मानवसमुदायस्य श्रेयसे कल्याणकामनया च यानि तत्त्वानि, यांश्च सिद्धान्तान् बुद्धियुक्तसहितान् ज्ञानप्राप्तिसाधनभूतान् आविर्भावयामासुः, तानि दर्शनशब्देन व्यवह्रियन्ते । तेषां तपस्यासम्भूतायाः धिषणायाः निखिलानां जागतिकानां पदार्थानां मूलतः आलोचनापूर्वकः तत्त्वज्ञानप्राप्तये युक्तिपूर्वकश्च यः प्रयत्नः साधितः स एव दर्शनशब्दवाच्यो भवति । वैदिकदर्शनसम्बन्धीयमीश्वरतत्त्वं संप्रतिमुपस्थापयिष्यते ।
Pages : 180-183 | 144 Views | 80 Downloads


International Journal of Sanskrit Research
How to cite this article:
ड. प्रदीप्तकुमारनन्दः. वैदिकेषु ईश्वरतत्त्वानुशीलनम्. Int J Sanskrit Res 2023;9(6):180-183.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.