Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2023, Vol. 9, Issue 6, Part C

नष्टजातकनिर्माणस्य एकम् अवधारणम्

राम् प्रसाद् एस्ए संजय बेकल् जे

ज्योतिषशास्त्रस्य अनुसारं यदि वयं श्नष्टजातकश् इति विचारं व्याख्यास्यामः तर्हि मनुष्यस्य जीवनस्य दर्पणमिव जातकं गतंभविष्यति इति वक्तुं शक्यते। जातक इत्यर्थः जन्मकालः। जन्मकालस्य स्मृतौ न रक्षणं एकप्रकारस्य हानिः। यतः मनुष्यस्य जीवनं निर्दिशति या ग्रहस्थितिः जन्मकालस्याश्रयः भवति। यदि एषः जन्मकालः नष्टः भवति तर्हि कुण्डली एव नष्टा भवति। तर्हि तादृशमानुषजीवने कष्टानि सुखानि च ज्ञातुं न शक्यन्ते। तथापि यदि व्यक्तिः स्वस्यकुण्डलीफलं ज्ञातुम् इच्छति तर्हि ज्योतिषप्रश्नोत्तरी सहायकं भविष्यति। तस्य विषयेज्ञातुं पूर्वं हानिस्थितेः औचित्यंए सम्भावनाए स्वरूपं च ज्ञातुं श्रेयस्करम्।
Pages : 159-162 | 493 Views | 178 Downloads


International Journal of Sanskrit Research
How to cite this article:
राम् प्रसाद् एस्ए संजय बेकल् जे. नष्टजातकनिर्माणस्य एकम् अवधारणम्. Int J Sanskrit Res 2023;9(6):159-162.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.