Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 6, Part C

श्रीशङ्कराचार्यविरचितप्रश्नोत्तररत्नमालिकायाम् अद्वैततत्वविचारः।

अनिमेषरायः

प्रश्नोत्तररत्नमालिका इति श्रीशङ्करभगवत्पादैः विरचितः एकः स्तोत्रात्मकः ग्रन्थः। शिष्याणां सन्मार्गे एव प्रवृत्तिः स्यात् इति सन्मार्गोपदेशपुरस्सरं शिष्येषु आगतस्य प्रश्नस्य समाधानरूपेण प्रश्नोत्तरक्रमेण उपदेशात्मिकाः कारिकाः सङ्कलिताः दृश्यन्ते ग्रन्थकारैः अस्मिन् ग्रन्थे। अत्र अद्वैतशास्त्रतत्वं तथा च प्रस्थानत्रयभाष्ये वक्तुम् अशक्याः लौकिकाः विषयाः अपि स्तोत्रमाध्यमेन भाष्यकारैः सूचिताः सन्ति। विशेषतया अद्वैततत्वस्यैव प्रतिपादनं विहितं दृश्यते ।
Pages : 143-151 | 231 Views | 108 Downloads


International Journal of Sanskrit Research
How to cite this article:
अनिमेषरायः. श्रीशङ्कराचार्यविरचितप्रश्नोत्तररत्नमालिकायाम् अद्वैततत्वविचारः।. Int J Sanskrit Res 2023;9(6):143-151. DOI: 10.22271/23947519.2023.v9.i6c.2259

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.