Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 6, Part B

भारतीयमानवकल्याणतत्वे विश्वबन्धुत्वस्य सामर्थः विद्यते

Dr. Pranab Kumar Bar

मनुष्यत्वस्य प्रथमपरिचयः धर्मः एव, तत्र संस्कारितव्यक्तिः एव धर्मस्य आधारः भवितुमर्हति। अस्माकं धर्मवोधे नातिकतायां च पौरुषं मोक्षार्थम् जगत्कल्यानार्थं वा - अपि तु सामर्थस्यैव वादं ग्राह्यम् भवति जगति। समर्थेन एव परकल्यानचिन्ता करणीया, दुर्वलस्य परोपकारचिन्तनं तु अत्मघाततुल्यम्। धर्माधारिता समाजव्यवस्था एव आस्माकं स्वतन्त्रतायाः आधारः नतु शासनाधारिता। इदं स्वकीयं अथवा इदं परः इति मानसिकता तु लघुचित्तसूचकः। उदारस्य कृते सर्वं जगत्तेवेककुलवत्। अतः व्यक्ति-कुटुम्ब-समाज-राष्ट्र-विश्व-चराचराः सर्वे एव नीत्या एकसूत्रिता। तेषां अवस्थानं केचन पृथक् पृथक् वृत्तवत् न, अपि तु कश्चित् क्रमवर्धमानावर्तनशीलअखण्डमण्डलवत् एव।
Pages : 87-92 | 197 Views | 75 Downloads


International Journal of Sanskrit Research
How to cite this article:
Dr. Pranab Kumar Bar. भारतीयमानवकल्याणतत्वे विश्वबन्धुत्वस्य सामर्थः विद्यते. Int J Sanskrit Res 2023;9(6):87-92. DOI: 10.22271/23947519.2023.v9.i6b.2245

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.