Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 6, Part A

पाणिनीयदिशा रामायणबालकाण्डस्य प्रथमसर्गस्य प्रथमश्लोकस्य भूषणटीकानुसारं शब्दविज्ञानम्

रमेश मालाकार

भारतीयसभ्यतायां संस्कृतभाषायाः साहित्यस्य च विशिष्टपरम्परा वर्तते यस्याः प्रतिष्ठाः सामा.जिकसांस्कृतिकधार्मिकपक्षेष्वपि दृग्गोचरी भवति। मानवसभ्यतायाः संस्कृत्याश्च सम्बन्धः आदि.कालतः वर्तते। भारतीयसभ्यतादृसंस्कृति.आध्यात्मञ्चादीनां बीजं सन्निहितोऽस्ति। आश्रमेषु तपोवनेषु च ऋषिभिकृततपमाध्यमेन भारतीयसंस्कृतिः सुसमृद्धा सुसमपन्ना च जाता। भारतीय.समाजाय अयम् अलौकिकप्रेरणायाः धार्मिकतायाः आध्यात्मिकतायाश्च केन्द्रम्। रामायणं महाभारतमं च प्राचीनार्यज्ञानस्य विश्वकोशौ समुन्नतममानवसंस्कृतेराधारो च मन्वते। रामायणं महाभारतं इत्यादि सर्वे ग्रंथाः संस्कृत भाषायां वर्तन्ते। अतः शब्दज्ञानाय संस्कृतव्याकरणशास्त्रस्य अध्ययनमत्यंतावश्यकता। कः शब्दः कस्मिनर्थे प्रयुक्त तस्य कानि कानि अर्थानि भवन्ति इति अवश्यमेव ज्ञातव्यम्। एकः शब्दः अनेकार्थाः बोधयति यथा.तपो ज्ञानंए यस्य ज्ञानमयं तपः इति। यद्वा श्यस्य ज्ञानमयं तपःश् इति श्रुतेस्तपःशब्देन ब्रह्मविषयज्ञानमुच्यत इति तन्न। तपो वेदः। तपो ब्रह्म। तपो व्याकरणम् इति। तपो न्यासः। तपो ही स्वाध्यायः। स्वाध्यायो जपःए स्वाध्यायो वेदः। वाग्विदां.वाग्वेदः। वाक्व्याकरणं यश्च व्याकुरूते वाचम्। यद्वा वाग्विदः। वाक्सरस्वती गीर्वाग्वाणी सरस्वती इति वचनात्। श्तपः स्वाध्याय इति ब्राह्मणम्श् इत्यापस्तम्बोक्तेः। तस्मात्तपःशब्देन निदिध्यासनजन्यपरिपाकवद्ब्रह्म.ज्ञानमुच्यते। तपःशब्देन चित्तप्रसादहेतुभूतं व्रतनियमादिकर्मोच्यते। तपः स्वाध्यायनिरतमित्यनेन विद्योक्ता। इत्थं शब्दविज्ञानं बहूधा वर्णिताः।
Pages : 12-16 | 171 Views | 91 Downloads


International Journal of Sanskrit Research
How to cite this article:
रमेश मालाकार. पाणिनीयदिशा रामायणबालकाण्डस्य प्रथमसर्गस्य प्रथमश्लोकस्य भूषणटीकानुसारं शब्दविज्ञानम्. Int J Sanskrit Res 2023;9(6):12-16.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.