Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 6, Part A

स्मृतेदत्तकविमर्शः

Dr. Thakur Rana

साम्प्रतं समाजे सर्वाषां गृहस्थीनां कृते पुत्रस्यावश्यकता नितरां जायते एव। द्वादशविधाः पुत्राः दरीदृश्यते स्मए तेषु औरसपुत्रः आद्य पधानञ्च भजते स्म। परन्तु तस्या भावेन दत्तकः पुत्रः स्वीकर्तव्यः । लेखेऽस्मिन् दत्तकग्रहणस्य विधिःए कालए वयःए अपितु दत्तक जेकथं ग्राह्य भवतिघ् केन ग्रहणं भवतिघ् कः योग्यःघ् इत्यादयः विषयः समालोचितः। सदैव पुत्रस्यावश्यकता वर्ततैवए कारणं तस्य माध्यमेन कूलस्य संवर्धनं भवति । पुं नाम नरकात् त्रायते इति हेतोः पुत्रस्यावश्यकता नितरां वर्ततैव । अपुत्रककूलः विनाश प्रायः संलक्ष्यते सदैव अतः पुत्रस्यावश्यकता नितरां वर्तते । साम्प्रतं समाजेऽस्य प्रभावः वहुधा दृश्यते यत् यस्य औरस पुत्रः न सन्ति सः अन्येपुत्राः गृहन्तैव। तत् तु सजातीय वा विजातीयः भवतु।
Pages : 04-07 | 146 Views | 69 Downloads


International Journal of Sanskrit Research
How to cite this article:
Dr. Thakur Rana. स्मृतेदत्तकविमर्शः . Int J Sanskrit Res 2023;9(6):04-07.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.