Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 5, Part C

महाभारतस्य राजनैतिकचित्रणं

Dr. Chinmoy Chattopadhyay

संस्कृतसाहित्ये विवाल्मीकिपश्चात् महर्षिव्यासः श्रेष्ठः कविः आसीत् । तस्य लिखितकाव्यं श्आर्य.काव्यश् इति नाम्ना प्रसिद्धम् अस्ति । महर्षिव्यासस्य एषा कृतिः महाकाव्यं न उच्यतेए अपितु इतिहासः इति उच्यतेय यतः अस्माकं आदरणीयानां वीराणां प्रशंसायाः कथा अस्ति। एषः धार्मिकग्रन्थः यस्मिन् मानवस्य प्रत्येकं वर्गः स्वजीवनस्य विषये पठितुं शक्नोति । तस्य महत्त्वपूर्णं वैशिष्ट्यं राज्ञः प्रजानां च पृथक् कर्तव्यानाम् अधिकारानां च सम्यक् वर्णनम् अस्ति । महाभारतस्य राजधर्मानुशासनस्य ५६ तमे अध्याये महाराजयुधिष्ठिरेण उक्तं यत् सर्वे जीवाः राजधर्माश्रिताः सन्ति। धर्मार्थादि चतुर्वर्ग राजधर्ममात्रे समाहितः। अस्य राजधर्मस्य उपेक्षया जनगौरवं कथमपि स्थिरं न तिष्ठतिए तस्य अभावे सर्वाणि सार्वजनिकसंस्थानि अव्यवस्थितानि भवन्ति। यथा सूर्योदयः अन्धकारं निवारयति तथा राजधर्मः सर्वस्य जीवस्य अशुभगतिम् अवरुद्धं करोति। धर्मस्य व्यवस्थायाःए प्रशासनस्य च उत्तरदायित्वं केवलं राज्ञः एव वर्तते । यदा राजधर्मस्य क्षयः भवति तदा समाजस्य राष्ट्रस्य च विनाशः भवति। महाभारते राजनैतिकनेतृणां कृते एकं अद्वितीयं आदर्शं प्रस्तुतं करोतिए यत् अद्यत्वे अपि समानरूपेण अनुकरणीयं स्वीकार्यं च अस्ति।
Pages : 177-181 | 189 Views | 102 Downloads


International Journal of Sanskrit Research
How to cite this article:
Dr. Chinmoy Chattopadhyay. महाभारतस्य राजनैतिकचित्रणं. Int J Sanskrit Res 2023;9(5):177-181.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.