Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 5, Part C

ज्योतिषाध्यायनम्

राम् प्रसाद् एस्, संजय बेकल् जे

संस्कृतभाषा या भाषा विश्वाय ज्ञानस्य धरोहरं दत्तवती। एषा भाषा वेदोपनिषत्, संहिता, आरण्यक इत्यादीनि अनेकानि ज्ञानानि निरन्तरं प्रवहति। ज्योतिषशास्त्रं वेदनेत्रम् इति प्रसिद्धम्, येन भूतवर्तमानभविष्यस्य ज्ञानं ज्ञातुं साहाय्यं करोति। एतस्य ज्योतिषस्य सम्यक् अध्ययनं कर्तुं शक्नोति सः जगतः सर्वाणि घटनानि ज्ञातुं शक्नोति। अन्तरिक्षे ग्रहनक्षत्राणां गतिना आधारेण पृथिव्यां सर्वाणि घटनानि ज्ञातुं शक्यन्ते। नवग्रह, द्वादशा राशी, सप्तविमशति नक्षत्र, होरा, द्रेश्कण, राशि नक्षत्रणां वर्गीकरणं, स्वक्षेत्र, उच्छक्षेत्र, नीचक्षेत्र एवं विभिन्न स्तरे ज्योतिषस्य अध्यायनम् प्रचलति। जगति विद्यमान सकल जीवजन्तवनां सृष्टि, स्तिथि, लय विचाराणां ज्ञानम् अयं ज्योतिषद्यायन्नात् निरूपितुं अपि च प्रतिपादितुं शक्यते।
Pages : 154-157 | 134 Views | 44 Downloads


International Journal of Sanskrit Research
How to cite this article:
राम् प्रसाद् एस्, संजय बेकल् जे. ज्योतिषाध्यायनम्. Int J Sanskrit Res 2023;9(5):154-157.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.