International Journal of Sanskrit Research
2023, Vol. 9, Issue 5, Part C
मन्दस्मितरामायणकाव्य परिचयः
डॉ. चुक्का प्रवीण
श्रीमद्राम कथा अनेकैः महाकविभिः काव्यरूपेण निबद्धा । किन्तु श्रीरामुखस्थित मन्दस्मितस्मरणपूर्वकं रामकथावर्णनं श्रीनिधिस्वामिना मन्दस्मितरामायणमिति नाम्ना त्रिशताधिकैरेव श्लोकैः काव्यरूपेण कृतम् । इदं च रामायणं इतर रामायणेभ्यः नूतने पथि रचितमिति तदधिकृत्य निबन्धा समर्प्यते । धीरः रामः दुःखे सुखे च मन्दस्मितं न परित्यक्तवान् इति सर्वेषु श्लोकेषु निबद्धम् ।
How to cite this article:
डॉ. चुक्का प्रवीण. मन्दस्मितरामायणकाव्य परिचयः. Int J Sanskrit Res 2023;9(5):144-146.