Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 5, Part B

ऋग्वेदस्य प्रथमसूक्ते अग्निशब्दस्य स्वरसमीक्षणम्

तापस-वर्मनः

वेदोऽस्माकं भारतीयानां धर्मस्याधारभूतः स्तम्भः। वेदानां प्राणभूतेषु वेदाङगेषु शिक्षायाः प्राथमिकमेकं महत्त्वपूर्णं विशिष्टञ्च स्थानमस्ति। वैदिकमन्त्रस्य तथा पदस्य सूक्ष्मार्थप्रकाशाय अर्थनिर्णयाय च स्वरज्ञानमत्यन्तमावश्यकम्। वेदे उदात्तादीनां स्वराणां महत्त्वपूर्णं स्थानं विद्यते।
Pages : 66-69 | 313 Views | 116 Downloads


International Journal of Sanskrit Research
How to cite this article:
तापस-वर्मनः. ऋग्वेदस्य प्रथमसूक्ते अग्निशब्दस्य स्वरसमीक्षणम्. Int J Sanskrit Res 2023;9(5):66-69. DOI: 10.22271/23947519.2023.v9.i5b.2208

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.