Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 5, Part A

कृष्णयजुर्वेदीय-तैत्तिरीयशाखायां राष्ट्रभावनांशाः

डॉ. रा. सुब्रह्मण्य भिडे

पूर्वम् इदं भारतवर्षं दुःशीलैः, क्रूरिभिः वैदिकधर्मेतर-मतानुयायिभिः राजापसदैः अधर्मेण मार्गेण, अधार्मिकयुद्धेन च आक्रान्तं जातम्’ ‘तेषां अधार्मिकपरिपालनेन अस्माकं भारतीय-सनातन-ज्ञानस्रोतः प्रजाभ्यः बहुदूरं गत’मित्यतः अस्माकं देशस्य जनानां राष्ट्रिया भावना नास्ति वा ? अथ वा विदेशस्थजनान् संलक्ष्य, इयं राष्ट्रिया भावना उत्पन्ना वा ? अथ वा इयं राष्ट्रिया भावना अस्माकं जनानां नास्त्येव वा ? अस्ति चेत् अस्माकं भारतीय-सनातन-वैदिकसंस्कृतेः मूलाधारभूतेषु वेदेषु राष्ट्रियभावनाविषये के के विषयाः परामृष्टाः? इत्येवं नैकेषां विषयाणां विमर्शः अस्मिन् शोधलेखे क्रियते।
Pages : 19-22 | 198 Views | 71 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. रा. सुब्रह्मण्य भिडे. कृष्णयजुर्वेदीय-तैत्तिरीयशाखायां राष्ट्रभावनांशाः. Int J Sanskrit Res 2023;9(5):19-22.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.