Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 5, Part A

व्याकरणशास्त्रे दर्शनत्वविवेचनम

डाँ. उमेशशुक्लः

अस्मिन् निबन्धे व्याकरणशास्त्रस्य दर्शनत्व विषये सम्यग् रुपेण वर्णनमस्ति। वेद एव मोक्षस्य साधकमस्ति। वेदस्य षड् अंगानि सन्ति। शिक्षा, कल्पः, निरुक्तम्, छन्दः, ज्योतिषम्, व्याकरणम्। भगवता भाष्यकृता पतंजलिना षट्सु अङ्गेषु व्याकरणं प्रधानमस्ति। प्रधाने च कृतो यत्नः फलवान् भवति इति। व्याकरणस्य स्वरूपं किं दर्शनं किं अनयोः विषये सम्यग् रुपेण वर्णनमस्ति। दृश्यते आत्मतŸवं विचाय्र्यते येन तद्दर्शनमिति निर्वचनेन विवेचनमस्ति। भारतीयदर्शनानामेव स्वभावो यत् सर्वेषां जीवानां कृते कल्याणमार्गं भवेत् । एकैव वाग् द्विविधास्ति व्याकृताव्याकृताभेदेन । तत्र व्याकृतापदेन पश्यन्ती, मध्यमा, वैखरीणां ग्रहणं भवति। दर्शनशब्दो द्विविधः भावसाधनः करणसाधनश्च। तत्र भावसाधनत्वे दृष्टिरित्यर्थस्तस्यावबुध्यते। करणसाधनत्वे तु दृश्यते प्रत्यक्षीक्रियतेन तु अनुमीयते नाऽपि शब्दजन्यबोधविषयीक्रियते अनेनेति व्युत्पŸया दर्शनसाधनमित्यर्थः। इत्यदीनां विषये सम्यग् रुपेण वर्णनमस्ति।
Pages : 17-18 | 249 Views | 86 Downloads


International Journal of Sanskrit Research
How to cite this article:
डाँ. उमेशशुक्लः. व्याकरणशास्त्रे दर्शनत्वविवेचनम. Int J Sanskrit Res 2023;9(5):17-18. DOI: 10.22271/23947519.2023.v9.i5a.2202

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.