Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part C

सत्यव्रत शास्त्रिण: काव्येषु लोक चेतना

डॉ. धीरेन्द्र कुमार झा

विंशशतकस्य समारम्भात् संस्कृतसाहित्ये सामान्यजनानां कृते अधिकारचेतना जजागार। नैके संस्कृतसाहित्यकाराः स्वतन्त्रता- सङ्ग्रामे मनसा वाचा कर्मणा आसन् संलग्नाः। अप्पाशास्त्रिराशि- वडेकरेण सम्पादिता सूनृतवादिनी संस्कृतचन्द्रिका चाङ्ग्लशासन- विरोधे बद्धपरिकरे बभूवतुः। एते पत्रिके तु तस्मात् शासनात् स्वराज्याधिकारं याचमाने प्रतिबन्धिते निरुद्धे च। विक्टोरिया- घोषणापत्रम् अप्पाशास्त्री सुनृतवादिन्याः 1.15 तमे ऽङ्के प्रशशंस, यतो हि तत्र भारतीयानां कृते मौलिका अधिकारा प्रतिश्रुता आसन्। परं परस्तात् तद्घोषणपत्रं वाग्जालमात्रं निरर्थकमाडम्बरभूत चासीदित्यनुभूय अप्पाशास्त्री संस्कृतचन्द्रिकाया 14.4-9 अङ्कस्य सम्पादकीये लिलेख-
"खीष्तीयानां 1857 तमे वत्सरे श्रीमत्या महाराज्ञया
घोषणापत्रद्वारा प्रकाशिताः प्रतिज्ञाः न पूरिताः।"
Pages : 177-180 | 53 Views | 28 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. धीरेन्द्र कुमार झा. सत्यव्रत शास्त्रिण: काव्येषु लोक चेतना. Int J Sanskrit Res 2023;9(4):177-180.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.