Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part C

दूतवाक्ये वीर रसाः

Gobinda Sahu

क्षेत्रम्: संस्कृतसाहित्याकाशे ये ये कवयः तेषांकृतिरुपकं ज्योतिं प्रदाय यशः उद्धोषितवन्तः तेषु महर्षिः व्यासः अन्यतमः। रामायणात् परं तस्य कृति महाभारतम् भारतवर्षे सर्वाषु भाषासु प्रकाशिता वर्तते। दैनन्दिनजीवने मानवाः सन्मार्गणानुसरणार्थं महाभारतस्य विहितमार्गं अनुसरणं कुर्वन्ति करिष्यन्ति च। प्रायशः अधिकांश ग्रन्थाः भारतवर्षे महाभारतस्याघारेण विरचितास्ति। अत्र तावत् तस्याधारेण विरचितं शोधः¬¬¬ दूतवाक्ये बीर रसाः इति र्शीषकः स्विकृत्य तत्र बीरः रसाः विश्लेषणात्मकरित्या इति अस्मिन् लधुशोधप्रबन्धे विहितम्।
उपदेयता: प्रत्येकस्य शोधस्य उपदेयता अनुभूत्य शोधकारः शोधस्य रचना करेति तद्बद् अस्य शोधस्य उपदेयता आसु पाठकानां कृते तथा साहित्यरसिकानां कृते उपादेयता अस्तीति विचिन्त्य लधुशोधप्रबन्धस्यास्य परिकल्पना कृता वर्तते।
परिमिति: प्रतेकस्य ग्रन्थस्य परिमितिः भवत्येव।तद्बद् लधुशोधोऽस्मिन् अपि परिमितिः वर्तते। भासविरचितं दूतवाक्ये बीररसाः लधुशोधप्रबन्धस्यास्य मुख्यविषयः भवति।
गवेषणापद्धति: अत्र तावत् समीक्षणात्मकं तथा विश्लेषणात्मकं गवेषणापद्धतिद्वयं अनुसृतं वर्तते।
Pages : 156-162 | 172 Views | 57 Downloads


International Journal of Sanskrit Research
How to cite this article:
Gobinda Sahu. दूतवाक्ये वीर रसाः. Int J Sanskrit Res 2023;9(4):156-162.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.