Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 5.33

Peer Reviewed Journal

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part B

श्रीमद्भागवतपुराणस्य महाकाव्यत्वम्

डॉ. सांत्वना द्विवेदी

यदि महाकाव्यस्य गुण-लक्षणं मनसि कृत्वा श्रीमद्भागवतपुराणस्य महाकाव्यात्मकं स्वरूपं विचारयामः तर्हि महाकाव्यात् श्रीमद्भागवतपुराणेन बहु उच्चतरं स्थानं प्राप्तम् इति भासते। एषः एव वटवृक्षः यः अनेकेषां महाकाव्यानां, लघुकाव्यानां, नाटकानां, गद्यकाव्यानां इत्यादीनां छायाप्रदानं कृतवान्, यस्य आश्रयेण अनेके कवयः सृजनशीलतायाः प्रेरणाम् अवाप्तवन्तः, विभिन्नशैल्याः काव्यानि रचयित्वा आत्मसन्तुष्टिं च प्राप्तवन्तः । काव्यस्य सर्वे गुणाः विशेषाः च भागवते निहिताः सन्ति यस्मात् कारणात् काव्यसमुदायः प्राचीनकालात् प्रेरितः भूत्वा काव्यक्षेत्रे अग्रे गच्छन् अस्ति । यद्यपि केचन विद्वांसः पौराणिकसाहित्ये काव्यतत्त्वं न स्वीकुर्वन्ति, परन्तु तेषां एषा दृष्टिः न उचिता, यतः काव्यतत्त्वस्य मूलं वेदाः सन्ति ये भारतीयात्मनः परमसृष्टिः सन्ति यस्मिन् सत्यदर्शनस्य, गहनस्य आध्यात्मिकचिन्तनस्य, अक्षयस्य प्रकाशस्य, शक्तिस्य, विशालतायाः, अद्भुतस्य अभिव्यक्तिस्य सह उदात्तात्म-व्यञ्जनस्य विशालः प्रवाहः भवति समाहितः । दर्शनं धर्मं काव्यं च वेदेषु एकम् अभवत् । वस्तुतः वेदोपनिषदः पौराणिकसाहित्यस्य आधारः रक्षकः च । श्री अरबिन्दो इत्यस्य मते "वेदेषु भारतीयसंस्कृतेः आध्यात्मिकं मनोवैज्ञानिकं च बीजानि सन्ति। उपनिषदेषु उच्चतमस्य आध्यात्मिकज्ञानस्य अनुभवस्य च सत्यतायाः अभिव्यक्तिः, एतौ महान् ग्रन्थौ काव्यात्मकस्य सृजनात्मकस्य च आत्मव्यञ्जनस्य प्रथममहाप्रयत्नस्य फलम् अस्ति। एवं वेदोपनिषदानां पश्चात् यः भारतीयसाहित्यसृष्टेः युगः आगतः, तस्मिन् युगे रामायणं, महाभारतं, पुराणं च अन्तर्भवति, यस्मिन् एकस्यैव मञ्चस्य प्रचुरं प्रभावी च चित्रणं प्राप्यते । वस्तुतः अस्य काव्यरूपस्य च वेदस्य काव्यरूपस्य च भेदः अस्ति, तेषु जीवनं, जगत् आत्मा, सौन्दर्यं तार्किक-बौद्धिक-तत्त्वेषु परीक्षितम् आसीत् तथा च अस्मिन् युगे काव्य-सृष्टेः उद्देश्यं ज्ञान-धर्म-नैतिक-सामाजिक-व्यवस्थायाः अनुशासनस्य च अधीनतायाः अधीनं मानवजीवनस्य पार्थिव-उद्देश्यानां पूर्तये आसीत् । अस्मात् दृष्ट्या पुराणसाहित्ये परम्परागतरूपेण पूर्वसाहित्यात् काव्यतत्त्वानि उत्तराधिकाररूपेण प्राप्तानि इति वक्तुं शक्यते । डॉ. रामजी उपाध्यायस्य वचने "यद्यपि पौराणिकसाहित्ये काव्यतत्त्वं दुर्लभं दृश्यते, परन्तु भागवतः तस्य अपवादः एव। तस्मिन् अद्यपर्यन्तं यत्किमपि काव्यं रचितम् अस्ति तस्य सर्वस्य परिभाषानुसारं उच्चगुणवत्तायुक्ताः काव्यतत्त्वानि उपलभ्यन्ते। काव्यस्य माध्यमेन ते तत्त्वानि भागवते यथार्थरूपं सिद्धं जातम्। तत्र प्रसंगाः सन्ति।" भागवते अनेकस्थानेषु सत्यतत्त्वस्य सिद्धिः।
Pages : 107-108 | 58 Views | 27 Downloads


International Journal of Sanskrit Research
How to cite this article:
डॉ. सांत्वना द्विवेदी. श्रीमद्भागवतपुराणस्य महाकाव्यत्वम्. Int J Sanskrit Res 2023;9(4):107-108.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.