Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part B

कोशलानन्दमहाकाव्ये ओडिशायाः प्रसिद्धघोषयात्रायाः वर्णनम्

Truptimayee Hota

उत्सते मानवाः इति उत्सवः’। संसारे समस्तदेशेषूत्सवानां महत्वं वर्त्तते। जगति वहूनि मतानि वहवः सम्प्रदायाश्च प्रचलन्ति। तेषु सर्वेषु मतेषु संप्रदायेषु च उत्सवाः परिपाल्यन्ते। उच्यतेѕपि ‘उत्सवप्रियाः खलु मनुष्याः’। अर्थात् मानवाः उत्सवप्रियाः भवन्ति। उत्सवपरिपालने भारतं सर्वप्रथमम्। भारते यावन्ति पर्वाणि सन्ति तावन्ति नान्यत्र कुत्रापि परिपाल्यन्ते। अत्र अनेके प्रदेशाः विविधसंस्कृतयश्च सन्ति। ते स्वतन्त्ररूपेण पर्वाणि परिपालयन्ति। अनेन क्रमेण ओडिशा भारतस्य एकः महत्वपूर्णप्रदेशो विद्यते। प्रदेशोѕयं सुसंस्कृतिसम्पन्नः। अत्र द्वादशमासेषु त्रयोदशोत्सवाः मुख्यरूपेण परिपाल्यन्ते। येषु सामाजिक-धार्मिक-ऐतिहासिकाश्च सन्ति। एतेषामुत्सवानां महत्वं परिज्ञाय तत्रत्याः साहित्यकाराः कवयः लेखकाश्च स्वरचनायां वर्णनं चक्रुः। अनेन क्रमेण गङ्गाधरमिश्रविरचितं कोशलानन्दमहाकाव्यमेकं महाकाव्यं विद्यते। यस्मिन् काव्ये ओडिशायाः प्रसिद्धरथयात्रायाः वर्णनमातिचारूतया वर्त्तते। अत्र मम शोधवाचनपत्रस्य विषयः अयमेव वर्त्तते।
Pages : 81-85 | 403 Views | 218 Downloads


International Journal of Sanskrit Research
How to cite this article:
Truptimayee Hota. कोशलानन्दमहाकाव्ये ओडिशायाः प्रसिद्धघोषयात्रायाः वर्णनम्. Int J Sanskrit Res 2023;9(4):81-85. DOI: 10.22271/23947519.2023.v9.i4b.2172

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.