Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part B

होरायाः महत्त्वम्

कोटाचारिः मामल्लिपल्लि

वेदाङ्गेषु ज्यौतिषशास्‍त्रं मूर्धन्यस्थानं भजते । वेदपुरुषस्य चक्षुषः स्थे विराजते इदं ज्यौतिषशास्‍त्रम् । अस्मिन् ज्यौतिषशास्‍त्रे स्कन्धत्रयं विद्यते – सिद्धान्तः, संहिता, होरा चेति । सिद्धान्तस्कन्धे गणितशास्‍त्रस्य खगोलशास्‍त्रस्य च विषयाः निरूपिताः सन्ति । संहितास्कन्धे वास्तु-दकार्गल-ग्रहचारादिविषयाः निरूपिताः सन्ति । होराशास्‍त्रे जातस्य शुभाशुभफलानि निरूपितानि । अस्य होराशास्‍त्रस्य महत्त्वमधिकृत्य अस्मिन् पत्‍त्रे मया निरूप्यते ।
Pages : 68-74 | 202 Views | 74 Downloads


International Journal of Sanskrit Research
How to cite this article:
कोटाचारिः मामल्लिपल्लि. होरायाः महत्त्वम्. Int J Sanskrit Res 2023;9(4):68-74.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.