Contact: +91-9711224068
International Journal of Sanskrit Research
  • Printed Journal
  • Indexed Journal
  • Refereed Journal
  • Peer Reviewed Journal

Impact Factor (RJIF): 8.4

International Journal of Sanskrit Research

2023, Vol. 9, Issue 4, Part A

आम्भृणीसूक्ते दुर्गातत्त्वविचारः

Valthaje Ganesha Prasad Bhat

“वेदात्सर्वं प्रसिद्ध्यति“ वचनात् ज्ञायते यत् वेदे जगत्कारणलयादि सर्वविषयाः अन्तर्निहिताः इति। तत्र ऋग्वेदे मन्त्रबाहुल्यात् जन्मादि मरणान्तं तथा इहपारलौकिकादि बहवः विषयाः वर्णिताः सन्ति। अत्यन्त प्राचीन तथा संस्कृतभाषया प्रतिपादनात्वात् आधुनिकैः सरलतया तत्र वर्णित अन्तर्निहितविषयाः ज्ञातुं असमर्थाः। उच्यते खलु “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्”इति वेदे वर्णितविषयाणां ज्ञानार्थं इतिहास तथा पुराणादीनामध्ययनेन तत्रस्थ ज्ञानं सरलतया साक्षात्कर्तुं शक्यते। मयात्र तादृशः लोके प्रसिद्धाः सर्वैराराध्याः दुर्गादेव्याः तत्वानि वेदादि ग्रन्थात् संगृह्य जनमानसं प्रति प्रदातुं प्रयत्नं कृतमस्मि।
Pages : 36-38 | 201 Views | 73 Downloads


International Journal of Sanskrit Research
How to cite this article:
Valthaje Ganesha Prasad Bhat. आम्भृणीसूक्ते दुर्गातत्त्वविचारः. Int J Sanskrit Res 2023;9(4):36-38.

Call for book chapter
International Journal of Sanskrit Research
Journals List Click Here Research Journals Research Journals
Please use another browser.